- पूयः _pūyḥ _यम् _yam
- पूयः यम् Pus, discharge from an ulcer or wound, suppuration, matter; भिषजे पूयशोणितम् Ms.3.18; पूयं चिकित्सकस्यान्नम् 4.22;12.72.-Comp. -अरिः the Nimba tree.-अलसः suppuration at the joints, white swelling.-उदः, -वहः N. of a particular hell; Bhāg.5.26.7.-रक्तः a kind of disease of the nose (wherein purulent blood or sanies flow out).(-क्तम्) 1 ichor, sanies.-2 discharge of sanies from the nostrils; दोषैर्विदग्धैरथवापि जन्तोर्ललाटदेशे$भिहतस्य तैस्तु । नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् ॥ Suśr.
Sanskrit-English dictionary. 2013.